B 192-13 Bālānityapūjāpaddhati

Manuscript culture infobox

Filmed in: B 192/13
Title: Bālānityapūjāpaddhati
Dimensions: 24.5 x 12 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1080
Remarks:


Reel No. B 0192/13

Inventory No. 6106

Title Bālānityapūjāpaddhati

Remarks

Author Mahāmaheśvarācārya

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 24.5 x 12.0 cm

Binding Hole(s)

Folios 55

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. pū. and in

the lower right-hand margin under the word guru.

Scribe Viṣṇuvinoda Śarmā

Date of Copying (VS) 1918

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1080

Manuscript Features

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ || ||


devy uvāca || ||


oṁ deva deva maheśāna yyad ahaṃ preyasī tava ||


paṭalaṃ tripurādevyās tadā tan me prakāśaya || 1 ||


īśvara uvāca ||


athātaḥ saṃpravakṣyāmi devi guhyatanottamaṃ ||


yena vijñānamātreṇa sādhako bhairavo bhavet || 2 ||


maṃtroddhāraṃ pravakṣyāmi yathāvacchṛṇu sādaraṃ ||


vāgbhavaṃ prathamaṃ proktaṃ dvitīyaṃ kāmarājakaṃ || 3 ||


tṛtīyaṃ śaktibījaṃ syān mantroddhāraḥ prakīrttitaḥ ||


atha prakāśaṃ || || aiṃṁ klĩṁ sauṁ || 3 || (fol. 1v1–5)



End

oṁ yajñaś chidraṃ tapaś chidraṃ yaśchidraṃ(!) pūjane namaḥ(!) ||


sarvaṃ tad acchidram astu bhākarasya prāsādataḥ ||


ityaśchidram eva dhārayet || tato mūlavidyayā prāṇāyāmatrayaṃ kṛtvā ṛṣyādikaraṣaḍaṅganyāsān


vidhāya prāguktagurustotraṃ paṭhitvā śrīguruṃ praṇamya mūlavidyayā dvitīyabījena nirmālyaṃ śirasi


dhṛtvā mūlavidyayā eva caraṇodakam svīkṛtya śrīparadevatābhaktebhyo naivedyādikaṃ datvā


svayam api svahṛd bāndhavajanaiḥ śākaṃ bhuktvā svātmānaṃ kāmakalārūpaṃ bhāvayet || sukhaṃ


vihared iti śivam ||


svānugrahāvāptapadaiḥ svāhṛdaye kaulābhidhāśrame


tīrthyārthitaiḥ kṛtā saiṣā bālāyāḥ paddhatir laghuḥ || || (fol. 54v3–55r1)



«Colophon(s)»


iti śrīmahāmāheśvarācāryaviracitaṃ śrībālānityapūjāpaddhatiḥ samāptam śubham iti samvat 1918 sāla miti āśvīna

vadi 6 roja 4 liṣitaṃ viṣṇuvinodaśarmaṇā || śubham || (fol. 55r1–3)


Microfilm Details

Reel No. B 0192/13

Date of Filming not indicated

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-06-2012

Bibliography