B 192-13 Bālānityapūjāpaddhati
Manuscript culture infobox
Filmed in: B 192/13
Title: Bālānityapūjāpaddhati
Dimensions: 24.5 x 12 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1080
Remarks:
Reel No. B 0192/13
Inventory No. 6106
Title Bālānityapūjāpaddhati
Remarks
Author Mahāmaheśvarācārya
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 24.5 x 12.0 cm
Binding Hole(s)
Folios 55
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. pū. and in
the lower right-hand margin under the word guru.
Scribe Viṣṇuvinoda Śarmā
Date of Copying (VS) 1918
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1080
Manuscript Features
Excerpts
Beginning
oṁ śrīgaṇeśāya namaḥ || ||
devy uvāca || ||
oṁ deva deva maheśāna yyad ahaṃ preyasī tava ||
paṭalaṃ tripurādevyās tadā tan me prakāśaya || 1 ||
īśvara uvāca ||
athātaḥ saṃpravakṣyāmi devi guhyatanottamaṃ ||
yena vijñānamātreṇa sādhako bhairavo bhavet || 2 ||
maṃtroddhāraṃ pravakṣyāmi yathāvacchṛṇu sādaraṃ ||
vāgbhavaṃ prathamaṃ proktaṃ dvitīyaṃ kāmarājakaṃ || 3 ||
tṛtīyaṃ śaktibījaṃ syān mantroddhāraḥ prakīrttitaḥ ||
atha prakāśaṃ || || aiṃṁ klĩṁ sauṁ || 3 || (fol. 1v1–5)
End
oṁ yajñaś chidraṃ tapaś chidraṃ yaśchidraṃ(!) pūjane namaḥ(!) ||
sarvaṃ tad acchidram astu bhākarasya prāsādataḥ ||
ityaśchidram eva dhārayet || tato mūlavidyayā prāṇāyāmatrayaṃ kṛtvā ṛṣyādikaraṣaḍaṅganyāsān
vidhāya prāguktagurustotraṃ paṭhitvā śrīguruṃ praṇamya mūlavidyayā dvitīyabījena nirmālyaṃ śirasi
dhṛtvā mūlavidyayā eva caraṇodakam svīkṛtya śrīparadevatābhaktebhyo naivedyādikaṃ datvā
svayam api svahṛd bāndhavajanaiḥ śākaṃ bhuktvā svātmānaṃ kāmakalārūpaṃ bhāvayet || sukhaṃ
vihared iti śivam ||
svānugrahāvāptapadaiḥ svāhṛdaye kaulābhidhāśrame
tīrthyārthitaiḥ kṛtā saiṣā bālāyāḥ paddhatir laghuḥ || || (fol. 54v3–55r1)
«Colophon(s)»
iti śrīmahāmāheśvarācāryaviracitaṃ śrībālānityapūjāpaddhatiḥ samāptam śubham iti samvat 1918 sāla miti āśvīna
vadi 6 roja 4 liṣitaṃ viṣṇuvinodaśarmaṇā || śubham || (fol. 55r1–3)
Microfilm Details
Reel No. B 0192/13
Date of Filming not indicated
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 07-06-2012
Bibliography